Declension table of ?grāmakanda

Deva

MasculineSingularDualPlural
Nominativegrāmakandaḥ grāmakandau grāmakandāḥ
Vocativegrāmakanda grāmakandau grāmakandāḥ
Accusativegrāmakandam grāmakandau grāmakandān
Instrumentalgrāmakandena grāmakandābhyām grāmakandaiḥ grāmakandebhiḥ
Dativegrāmakandāya grāmakandābhyām grāmakandebhyaḥ
Ablativegrāmakandāt grāmakandābhyām grāmakandebhyaḥ
Genitivegrāmakandasya grāmakandayoḥ grāmakandānām
Locativegrāmakande grāmakandayoḥ grāmakandeṣu

Compound grāmakanda -

Adverb -grāmakandam -grāmakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria