Declension table of grāmakāma

Deva

MasculineSingularDualPlural
Nominativegrāmakāmaḥ grāmakāmau grāmakāmāḥ
Vocativegrāmakāma grāmakāmau grāmakāmāḥ
Accusativegrāmakāmam grāmakāmau grāmakāmān
Instrumentalgrāmakāmeṇa grāmakāmābhyām grāmakāmaiḥ grāmakāmebhiḥ
Dativegrāmakāmāya grāmakāmābhyām grāmakāmebhyaḥ
Ablativegrāmakāmāt grāmakāmābhyām grāmakāmebhyaḥ
Genitivegrāmakāmasya grāmakāmayoḥ grāmakāmāṇām
Locativegrāmakāme grāmakāmayoḥ grāmakāmeṣu

Compound grāmakāma -

Adverb -grāmakāmam -grāmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria