Declension table of ?grāmakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativegrāmakaṇṭakaḥ grāmakaṇṭakau grāmakaṇṭakāḥ
Vocativegrāmakaṇṭaka grāmakaṇṭakau grāmakaṇṭakāḥ
Accusativegrāmakaṇṭakam grāmakaṇṭakau grāmakaṇṭakān
Instrumentalgrāmakaṇṭakena grāmakaṇṭakābhyām grāmakaṇṭakaiḥ grāmakaṇṭakebhiḥ
Dativegrāmakaṇṭakāya grāmakaṇṭakābhyām grāmakaṇṭakebhyaḥ
Ablativegrāmakaṇṭakāt grāmakaṇṭakābhyām grāmakaṇṭakebhyaḥ
Genitivegrāmakaṇṭakasya grāmakaṇṭakayoḥ grāmakaṇṭakānām
Locativegrāmakaṇṭake grāmakaṇṭakayoḥ grāmakaṇṭakeṣu

Compound grāmakaṇṭaka -

Adverb -grāmakaṇṭakam -grāmakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria