Declension table of ?grāmaka

Deva

MasculineSingularDualPlural
Nominativegrāmakaḥ grāmakau grāmakāḥ
Vocativegrāmaka grāmakau grāmakāḥ
Accusativegrāmakam grāmakau grāmakān
Instrumentalgrāmakeṇa grāmakābhyām grāmakaiḥ grāmakebhiḥ
Dativegrāmakāya grāmakābhyām grāmakebhyaḥ
Ablativegrāmakāt grāmakābhyām grāmakebhyaḥ
Genitivegrāmakasya grāmakayoḥ grāmakāṇām
Locativegrāmake grāmakayoḥ grāmakeṣu

Compound grāmaka -

Adverb -grāmakam -grāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria