Declension table of ?grāmajaniṣpāvī

Deva

FeminineSingularDualPlural
Nominativegrāmajaniṣpāvī grāmajaniṣpāvyau grāmajaniṣpāvyaḥ
Vocativegrāmajaniṣpāvi grāmajaniṣpāvyau grāmajaniṣpāvyaḥ
Accusativegrāmajaniṣpāvīm grāmajaniṣpāvyau grāmajaniṣpāvīḥ
Instrumentalgrāmajaniṣpāvyā grāmajaniṣpāvībhyām grāmajaniṣpāvībhiḥ
Dativegrāmajaniṣpāvyai grāmajaniṣpāvībhyām grāmajaniṣpāvībhyaḥ
Ablativegrāmajaniṣpāvyāḥ grāmajaniṣpāvībhyām grāmajaniṣpāvībhyaḥ
Genitivegrāmajaniṣpāvyāḥ grāmajaniṣpāvyoḥ grāmajaniṣpāvīṇām
Locativegrāmajaniṣpāvyām grāmajaniṣpāvyoḥ grāmajaniṣpāvīṣu

Compound grāmajaniṣpāvi - grāmajaniṣpāvī -

Adverb -grāmajaniṣpāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria