Declension table of ?grāmajāta

Deva

MasculineSingularDualPlural
Nominativegrāmajātaḥ grāmajātau grāmajātāḥ
Vocativegrāmajāta grāmajātau grāmajātāḥ
Accusativegrāmajātam grāmajātau grāmajātān
Instrumentalgrāmajātena grāmajātābhyām grāmajātaiḥ grāmajātebhiḥ
Dativegrāmajātāya grāmajātābhyām grāmajātebhyaḥ
Ablativegrāmajātāt grāmajātābhyām grāmajātebhyaḥ
Genitivegrāmajātasya grāmajātayoḥ grāmajātānām
Locativegrāmajāte grāmajātayoḥ grāmajāteṣu

Compound grāmajāta -

Adverb -grāmajātam -grāmajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria