Declension table of ?grāmahāsaka

Deva

MasculineSingularDualPlural
Nominativegrāmahāsakaḥ grāmahāsakau grāmahāsakāḥ
Vocativegrāmahāsaka grāmahāsakau grāmahāsakāḥ
Accusativegrāmahāsakam grāmahāsakau grāmahāsakān
Instrumentalgrāmahāsakena grāmahāsakābhyām grāmahāsakaiḥ grāmahāsakebhiḥ
Dativegrāmahāsakāya grāmahāsakābhyām grāmahāsakebhyaḥ
Ablativegrāmahāsakāt grāmahāsakābhyām grāmahāsakebhyaḥ
Genitivegrāmahāsakasya grāmahāsakayoḥ grāmahāsakānām
Locativegrāmahāsake grāmahāsakayoḥ grāmahāsakeṣu

Compound grāmahāsaka -

Adverb -grāmahāsakam -grāmahāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria