Declension table of ?grāmaghoṣin

Deva

NeuterSingularDualPlural
Nominativegrāmaghoṣi grāmaghoṣiṇī grāmaghoṣīṇi
Vocativegrāmaghoṣin grāmaghoṣi grāmaghoṣiṇī grāmaghoṣīṇi
Accusativegrāmaghoṣi grāmaghoṣiṇī grāmaghoṣīṇi
Instrumentalgrāmaghoṣiṇā grāmaghoṣibhyām grāmaghoṣibhiḥ
Dativegrāmaghoṣiṇe grāmaghoṣibhyām grāmaghoṣibhyaḥ
Ablativegrāmaghoṣiṇaḥ grāmaghoṣibhyām grāmaghoṣibhyaḥ
Genitivegrāmaghoṣiṇaḥ grāmaghoṣiṇoḥ grāmaghoṣiṇām
Locativegrāmaghoṣiṇi grāmaghoṣiṇoḥ grāmaghoṣiṣu

Compound grāmaghoṣi -

Adverb -grāmaghoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria