Declension table of ?grāmaghoṣin

Deva

MasculineSingularDualPlural
Nominativegrāmaghoṣī grāmaghoṣiṇau grāmaghoṣiṇaḥ
Vocativegrāmaghoṣin grāmaghoṣiṇau grāmaghoṣiṇaḥ
Accusativegrāmaghoṣiṇam grāmaghoṣiṇau grāmaghoṣiṇaḥ
Instrumentalgrāmaghoṣiṇā grāmaghoṣibhyām grāmaghoṣibhiḥ
Dativegrāmaghoṣiṇe grāmaghoṣibhyām grāmaghoṣibhyaḥ
Ablativegrāmaghoṣiṇaḥ grāmaghoṣibhyām grāmaghoṣibhyaḥ
Genitivegrāmaghoṣiṇaḥ grāmaghoṣiṇoḥ grāmaghoṣiṇām
Locativegrāmaghoṣiṇi grāmaghoṣiṇoḥ grāmaghoṣiṣu

Compound grāmaghoṣi -

Adverb -grāmaghoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria