Declension table of ?grāmaghātinī

Deva

FeminineSingularDualPlural
Nominativegrāmaghātinī grāmaghātinyau grāmaghātinyaḥ
Vocativegrāmaghātini grāmaghātinyau grāmaghātinyaḥ
Accusativegrāmaghātinīm grāmaghātinyau grāmaghātinīḥ
Instrumentalgrāmaghātinyā grāmaghātinībhyām grāmaghātinībhiḥ
Dativegrāmaghātinyai grāmaghātinībhyām grāmaghātinībhyaḥ
Ablativegrāmaghātinyāḥ grāmaghātinībhyām grāmaghātinībhyaḥ
Genitivegrāmaghātinyāḥ grāmaghātinyoḥ grāmaghātinīnām
Locativegrāmaghātinyām grāmaghātinyoḥ grāmaghātinīṣu

Compound grāmaghātini - grāmaghātinī -

Adverb -grāmaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria