Declension table of ?grāmaghātin

Deva

MasculineSingularDualPlural
Nominativegrāmaghātī grāmaghātinau grāmaghātinaḥ
Vocativegrāmaghātin grāmaghātinau grāmaghātinaḥ
Accusativegrāmaghātinam grāmaghātinau grāmaghātinaḥ
Instrumentalgrāmaghātinā grāmaghātibhyām grāmaghātibhiḥ
Dativegrāmaghātine grāmaghātibhyām grāmaghātibhyaḥ
Ablativegrāmaghātinaḥ grāmaghātibhyām grāmaghātibhyaḥ
Genitivegrāmaghātinaḥ grāmaghātinoḥ grāmaghātinām
Locativegrāmaghātini grāmaghātinoḥ grāmaghātiṣu

Compound grāmaghāti -

Adverb -grāmaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria