Declension table of ?grāmaghāta

Deva

MasculineSingularDualPlural
Nominativegrāmaghātaḥ grāmaghātau grāmaghātāḥ
Vocativegrāmaghāta grāmaghātau grāmaghātāḥ
Accusativegrāmaghātam grāmaghātau grāmaghātān
Instrumentalgrāmaghātena grāmaghātābhyām grāmaghātaiḥ grāmaghātebhiḥ
Dativegrāmaghātāya grāmaghātābhyām grāmaghātebhyaḥ
Ablativegrāmaghātāt grāmaghātābhyām grāmaghātebhyaḥ
Genitivegrāmaghātasya grāmaghātayoḥ grāmaghātānām
Locativegrāmaghāte grāmaghātayoḥ grāmaghāteṣu

Compound grāmaghāta -

Adverb -grāmaghātam -grāmaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria