Declension table of ?grāmageyagāna

Deva

NeuterSingularDualPlural
Nominativegrāmageyagānam grāmageyagāne grāmageyagānāni
Vocativegrāmageyagāna grāmageyagāne grāmageyagānāni
Accusativegrāmageyagānam grāmageyagāne grāmageyagānāni
Instrumentalgrāmageyagānena grāmageyagānābhyām grāmageyagānaiḥ
Dativegrāmageyagānāya grāmageyagānābhyām grāmageyagānebhyaḥ
Ablativegrāmageyagānāt grāmageyagānābhyām grāmageyagānebhyaḥ
Genitivegrāmageyagānasya grāmageyagānayoḥ grāmageyagānānām
Locativegrāmageyagāne grāmageyagānayoḥ grāmageyagāneṣu

Compound grāmageyagāna -

Adverb -grāmageyagānam -grāmageyagānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria