Declension table of ?grāmageya

Deva

NeuterSingularDualPlural
Nominativegrāmageyam grāmageye grāmageyāṇi
Vocativegrāmageya grāmageye grāmageyāṇi
Accusativegrāmageyam grāmageye grāmageyāṇi
Instrumentalgrāmageyeṇa grāmageyābhyām grāmageyaiḥ
Dativegrāmageyāya grāmageyābhyām grāmageyebhyaḥ
Ablativegrāmageyāt grāmageyābhyām grāmageyebhyaḥ
Genitivegrāmageyasya grāmageyayoḥ grāmageyāṇām
Locativegrāmageye grāmageyayoḥ grāmageyeṣu

Compound grāmageya -

Adverb -grāmageyam -grāmageyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria