Declension table of ?grāmagatā

Deva

FeminineSingularDualPlural
Nominativegrāmagatā grāmagate grāmagatāḥ
Vocativegrāmagate grāmagate grāmagatāḥ
Accusativegrāmagatām grāmagate grāmagatāḥ
Instrumentalgrāmagatayā grāmagatābhyām grāmagatābhiḥ
Dativegrāmagatāyai grāmagatābhyām grāmagatābhyaḥ
Ablativegrāmagatāyāḥ grāmagatābhyām grāmagatābhyaḥ
Genitivegrāmagatāyāḥ grāmagatayoḥ grāmagatānām
Locativegrāmagatāyām grāmagatayoḥ grāmagatāsu

Adverb -grāmagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria