Declension table of ?grāmagata

Deva

NeuterSingularDualPlural
Nominativegrāmagatam grāmagate grāmagatāni
Vocativegrāmagata grāmagate grāmagatāni
Accusativegrāmagatam grāmagate grāmagatāni
Instrumentalgrāmagatena grāmagatābhyām grāmagataiḥ
Dativegrāmagatāya grāmagatābhyām grāmagatebhyaḥ
Ablativegrāmagatāt grāmagatābhyām grāmagatebhyaḥ
Genitivegrāmagatasya grāmagatayoḥ grāmagatānām
Locativegrāmagate grāmagatayoḥ grāmagateṣu

Compound grāmagata -

Adverb -grāmagatam -grāmagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria