Declension table of ?grāmagata

Deva

MasculineSingularDualPlural
Nominativegrāmagataḥ grāmagatau grāmagatāḥ
Vocativegrāmagata grāmagatau grāmagatāḥ
Accusativegrāmagatam grāmagatau grāmagatān
Instrumentalgrāmagatena grāmagatābhyām grāmagataiḥ grāmagatebhiḥ
Dativegrāmagatāya grāmagatābhyām grāmagatebhyaḥ
Ablativegrāmagatāt grāmagatābhyām grāmagatebhyaḥ
Genitivegrāmagatasya grāmagatayoḥ grāmagatānām
Locativegrāmagate grāmagatayoḥ grāmagateṣu

Compound grāmagata -

Adverb -grāmagatam -grāmagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria