Declension table of ?grāmagāmin

Deva

NeuterSingularDualPlural
Nominativegrāmagāmi grāmagāmiṇī grāmagāmīṇi
Vocativegrāmagāmin grāmagāmi grāmagāmiṇī grāmagāmīṇi
Accusativegrāmagāmi grāmagāmiṇī grāmagāmīṇi
Instrumentalgrāmagāmiṇā grāmagāmibhyām grāmagāmibhiḥ
Dativegrāmagāmiṇe grāmagāmibhyām grāmagāmibhyaḥ
Ablativegrāmagāmiṇaḥ grāmagāmibhyām grāmagāmibhyaḥ
Genitivegrāmagāmiṇaḥ grāmagāmiṇoḥ grāmagāmiṇām
Locativegrāmagāmiṇi grāmagāmiṇoḥ grāmagāmiṣu

Compound grāmagāmi -

Adverb -grāmagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria