Declension table of ?grāmagṛhyā

Deva

FeminineSingularDualPlural
Nominativegrāmagṛhyā grāmagṛhye grāmagṛhyāḥ
Vocativegrāmagṛhye grāmagṛhye grāmagṛhyāḥ
Accusativegrāmagṛhyām grāmagṛhye grāmagṛhyāḥ
Instrumentalgrāmagṛhyayā grāmagṛhyābhyām grāmagṛhyābhiḥ
Dativegrāmagṛhyāyai grāmagṛhyābhyām grāmagṛhyābhyaḥ
Ablativegrāmagṛhyāyāḥ grāmagṛhyābhyām grāmagṛhyābhyaḥ
Genitivegrāmagṛhyāyāḥ grāmagṛhyayoḥ grāmagṛhyāṇām
Locativegrāmagṛhyāyām grāmagṛhyayoḥ grāmagṛhyāsu

Adverb -grāmagṛhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria