Declension table of ?grāmadruma

Deva

MasculineSingularDualPlural
Nominativegrāmadrumaḥ grāmadrumau grāmadrumāḥ
Vocativegrāmadruma grāmadrumau grāmadrumāḥ
Accusativegrāmadrumam grāmadrumau grāmadrumān
Instrumentalgrāmadrumeṇa grāmadrumābhyām grāmadrumaiḥ grāmadrumebhiḥ
Dativegrāmadrumāya grāmadrumābhyām grāmadrumebhyaḥ
Ablativegrāmadrumāt grāmadrumābhyām grāmadrumebhyaḥ
Genitivegrāmadrumasya grāmadrumayoḥ grāmadrumāṇām
Locativegrāmadrume grāmadrumayoḥ grāmadrumeṣu

Compound grāmadruma -

Adverb -grāmadrumam -grāmadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria