Declension table of ?grāmadharma

Deva

MasculineSingularDualPlural
Nominativegrāmadharmaḥ grāmadharmau grāmadharmāḥ
Vocativegrāmadharma grāmadharmau grāmadharmāḥ
Accusativegrāmadharmam grāmadharmau grāmadharmān
Instrumentalgrāmadharmeṇa grāmadharmābhyām grāmadharmaiḥ grāmadharmebhiḥ
Dativegrāmadharmāya grāmadharmābhyām grāmadharmebhyaḥ
Ablativegrāmadharmāt grāmadharmābhyām grāmadharmebhyaḥ
Genitivegrāmadharmasya grāmadharmayoḥ grāmadharmāṇām
Locativegrāmadharme grāmadharmayoḥ grāmadharmeṣu

Compound grāmadharma -

Adverb -grāmadharmam -grāmadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria