Declension table of ?grāmadeva

Deva

MasculineSingularDualPlural
Nominativegrāmadevaḥ grāmadevau grāmadevāḥ
Vocativegrāmadeva grāmadevau grāmadevāḥ
Accusativegrāmadevam grāmadevau grāmadevān
Instrumentalgrāmadevena grāmadevābhyām grāmadevaiḥ grāmadevebhiḥ
Dativegrāmadevāya grāmadevābhyām grāmadevebhyaḥ
Ablativegrāmadevāt grāmadevābhyām grāmadevebhyaḥ
Genitivegrāmadevasya grāmadevayoḥ grāmadevānām
Locativegrāmadeve grāmadevayoḥ grāmadeveṣu

Compound grāmadeva -

Adverb -grāmadevam -grāmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria