Declension table of ?grāmabhṛta

Deva

MasculineSingularDualPlural
Nominativegrāmabhṛtaḥ grāmabhṛtau grāmabhṛtāḥ
Vocativegrāmabhṛta grāmabhṛtau grāmabhṛtāḥ
Accusativegrāmabhṛtam grāmabhṛtau grāmabhṛtān
Instrumentalgrāmabhṛtena grāmabhṛtābhyām grāmabhṛtaiḥ grāmabhṛtebhiḥ
Dativegrāmabhṛtāya grāmabhṛtābhyām grāmabhṛtebhyaḥ
Ablativegrāmabhṛtāt grāmabhṛtābhyām grāmabhṛtebhyaḥ
Genitivegrāmabhṛtasya grāmabhṛtayoḥ grāmabhṛtānām
Locativegrāmabhṛte grāmabhṛtayoḥ grāmabhṛteṣu

Compound grāmabhṛta -

Adverb -grāmabhṛtam -grāmabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria