Declension table of ?grāmāntika

Deva

NeuterSingularDualPlural
Nominativegrāmāntikam grāmāntike grāmāntikāni
Vocativegrāmāntika grāmāntike grāmāntikāni
Accusativegrāmāntikam grāmāntike grāmāntikāni
Instrumentalgrāmāntikena grāmāntikābhyām grāmāntikaiḥ
Dativegrāmāntikāya grāmāntikābhyām grāmāntikebhyaḥ
Ablativegrāmāntikāt grāmāntikābhyām grāmāntikebhyaḥ
Genitivegrāmāntikasya grāmāntikayoḥ grāmāntikānām
Locativegrāmāntike grāmāntikayoḥ grāmāntikeṣu

Compound grāmāntika -

Adverb -grāmāntikam -grāmāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria