Declension table of ?grāmāntīya

Deva

NeuterSingularDualPlural
Nominativegrāmāntīyam grāmāntīye grāmāntīyāni
Vocativegrāmāntīya grāmāntīye grāmāntīyāni
Accusativegrāmāntīyam grāmāntīye grāmāntīyāni
Instrumentalgrāmāntīyena grāmāntīyābhyām grāmāntīyaiḥ
Dativegrāmāntīyāya grāmāntīyābhyām grāmāntīyebhyaḥ
Ablativegrāmāntīyāt grāmāntīyābhyām grāmāntīyebhyaḥ
Genitivegrāmāntīyasya grāmāntīyayoḥ grāmāntīyānām
Locativegrāmāntīye grāmāntīyayoḥ grāmāntīyeṣu

Compound grāmāntīya -

Adverb -grāmāntīyam -grāmāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria