Declension table of ?grāmādhyayana

Deva

NeuterSingularDualPlural
Nominativegrāmādhyayanam grāmādhyayane grāmādhyayanāni
Vocativegrāmādhyayana grāmādhyayane grāmādhyayanāni
Accusativegrāmādhyayanam grāmādhyayane grāmādhyayanāni
Instrumentalgrāmādhyayanena grāmādhyayanābhyām grāmādhyayanaiḥ
Dativegrāmādhyayanāya grāmādhyayanābhyām grāmādhyayanebhyaḥ
Ablativegrāmādhyayanāt grāmādhyayanābhyām grāmādhyayanebhyaḥ
Genitivegrāmādhyayanasya grāmādhyayanayoḥ grāmādhyayanānām
Locativegrāmādhyayane grāmādhyayanayoḥ grāmādhyayaneṣu

Compound grāmādhyayana -

Adverb -grāmādhyayanam -grāmādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria