Declension table of ?grāmādhyakṣa

Deva

MasculineSingularDualPlural
Nominativegrāmādhyakṣaḥ grāmādhyakṣau grāmādhyakṣāḥ
Vocativegrāmādhyakṣa grāmādhyakṣau grāmādhyakṣāḥ
Accusativegrāmādhyakṣam grāmādhyakṣau grāmādhyakṣān
Instrumentalgrāmādhyakṣeṇa grāmādhyakṣābhyām grāmādhyakṣaiḥ grāmādhyakṣebhiḥ
Dativegrāmādhyakṣāya grāmādhyakṣābhyām grāmādhyakṣebhyaḥ
Ablativegrāmādhyakṣāt grāmādhyakṣābhyām grāmādhyakṣebhyaḥ
Genitivegrāmādhyakṣasya grāmādhyakṣayoḥ grāmādhyakṣāṇām
Locativegrāmādhyakṣe grāmādhyakṣayoḥ grāmādhyakṣeṣu

Compound grāmādhyakṣa -

Adverb -grāmādhyakṣam -grāmādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria