Declension table of ?grāmādhipati

Deva

MasculineSingularDualPlural
Nominativegrāmādhipatiḥ grāmādhipatī grāmādhipatayaḥ
Vocativegrāmādhipate grāmādhipatī grāmādhipatayaḥ
Accusativegrāmādhipatim grāmādhipatī grāmādhipatīn
Instrumentalgrāmādhipatinā grāmādhipatibhyām grāmādhipatibhiḥ
Dativegrāmādhipataye grāmādhipatibhyām grāmādhipatibhyaḥ
Ablativegrāmādhipateḥ grāmādhipatibhyām grāmādhipatibhyaḥ
Genitivegrāmādhipateḥ grāmādhipatyoḥ grāmādhipatīnām
Locativegrāmādhipatau grāmādhipatyoḥ grāmādhipatiṣu

Compound grāmādhipati -

Adverb -grāmādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria