Declension table of ?grāmādhipa

Deva

MasculineSingularDualPlural
Nominativegrāmādhipaḥ grāmādhipau grāmādhipāḥ
Vocativegrāmādhipa grāmādhipau grāmādhipāḥ
Accusativegrāmādhipam grāmādhipau grāmādhipān
Instrumentalgrāmādhipena grāmādhipābhyām grāmādhipaiḥ grāmādhipebhiḥ
Dativegrāmādhipāya grāmādhipābhyām grāmādhipebhyaḥ
Ablativegrāmādhipāt grāmādhipābhyām grāmādhipebhyaḥ
Genitivegrāmādhipasya grāmādhipayoḥ grāmādhipānām
Locativegrāmādhipe grāmādhipayoḥ grāmādhipeṣu

Compound grāmādhipa -

Adverb -grāmādhipam -grāmādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria