Declension table of ?grāmādhikṛta

Deva

MasculineSingularDualPlural
Nominativegrāmādhikṛtaḥ grāmādhikṛtau grāmādhikṛtāḥ
Vocativegrāmādhikṛta grāmādhikṛtau grāmādhikṛtāḥ
Accusativegrāmādhikṛtam grāmādhikṛtau grāmādhikṛtān
Instrumentalgrāmādhikṛtena grāmādhikṛtābhyām grāmādhikṛtaiḥ grāmādhikṛtebhiḥ
Dativegrāmādhikṛtāya grāmādhikṛtābhyām grāmādhikṛtebhyaḥ
Ablativegrāmādhikṛtāt grāmādhikṛtābhyām grāmādhikṛtebhyaḥ
Genitivegrāmādhikṛtasya grāmādhikṛtayoḥ grāmādhikṛtānām
Locativegrāmādhikṛte grāmādhikṛtayoḥ grāmādhikṛteṣu

Compound grāmādhikṛta -

Adverb -grāmādhikṛtam -grāmādhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria