Declension table of ?grāmaṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativegrāmaṣaṇḍaḥ grāmaṣaṇḍau grāmaṣaṇḍāḥ
Vocativegrāmaṣaṇḍa grāmaṣaṇḍau grāmaṣaṇḍāḥ
Accusativegrāmaṣaṇḍam grāmaṣaṇḍau grāmaṣaṇḍān
Instrumentalgrāmaṣaṇḍena grāmaṣaṇḍābhyām grāmaṣaṇḍaiḥ grāmaṣaṇḍebhiḥ
Dativegrāmaṣaṇḍāya grāmaṣaṇḍābhyām grāmaṣaṇḍebhyaḥ
Ablativegrāmaṣaṇḍāt grāmaṣaṇḍābhyām grāmaṣaṇḍebhyaḥ
Genitivegrāmaṣaṇḍasya grāmaṣaṇḍayoḥ grāmaṣaṇḍānām
Locativegrāmaṣaṇḍe grāmaṣaṇḍayoḥ grāmaṣaṇḍeṣu

Compound grāmaṣaṇḍa -

Adverb -grāmaṣaṇḍam -grāmaṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria