Declension table of ?grāmaṇīsava

Deva

MasculineSingularDualPlural
Nominativegrāmaṇīsavaḥ grāmaṇīsavau grāmaṇīsavāḥ
Vocativegrāmaṇīsava grāmaṇīsavau grāmaṇīsavāḥ
Accusativegrāmaṇīsavam grāmaṇīsavau grāmaṇīsavān
Instrumentalgrāmaṇīsavena grāmaṇīsavābhyām grāmaṇīsavaiḥ grāmaṇīsavebhiḥ
Dativegrāmaṇīsavāya grāmaṇīsavābhyām grāmaṇīsavebhyaḥ
Ablativegrāmaṇīsavāt grāmaṇīsavābhyām grāmaṇīsavebhyaḥ
Genitivegrāmaṇīsavasya grāmaṇīsavayoḥ grāmaṇīsavānām
Locativegrāmaṇīsave grāmaṇīsavayoḥ grāmaṇīsaveṣu

Compound grāmaṇīsava -

Adverb -grāmaṇīsavam -grāmaṇīsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria