Declension table of grāmaṇīputra

Deva

MasculineSingularDualPlural
Nominativegrāmaṇīputraḥ grāmaṇīputrau grāmaṇīputrāḥ
Vocativegrāmaṇīputra grāmaṇīputrau grāmaṇīputrāḥ
Accusativegrāmaṇīputram grāmaṇīputrau grāmaṇīputrān
Instrumentalgrāmaṇīputreṇa grāmaṇīputrābhyām grāmaṇīputraiḥ grāmaṇīputrebhiḥ
Dativegrāmaṇīputrāya grāmaṇīputrābhyām grāmaṇīputrebhyaḥ
Ablativegrāmaṇīputrāt grāmaṇīputrābhyām grāmaṇīputrebhyaḥ
Genitivegrāmaṇīputrasya grāmaṇīputrayoḥ grāmaṇīputrāṇām
Locativegrāmaṇīputre grāmaṇīputrayoḥ grāmaṇīputreṣu

Compound grāmaṇīputra -

Adverb -grāmaṇīputram -grāmaṇīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria