Declension table of grāmaṇī

Deva

FeminineSingularDualPlural
Nominativegrāmaṇī grāmaṇyau grāmaṇyaḥ
Vocativegrāmaṇi grāmaṇyau grāmaṇyaḥ
Accusativegrāmaṇīm grāmaṇyau grāmaṇīḥ
Instrumentalgrāmaṇyā grāmaṇībhyām grāmaṇībhiḥ
Dativegrāmaṇyai grāmaṇībhyām grāmaṇībhyaḥ
Ablativegrāmaṇyāḥ grāmaṇībhyām grāmaṇībhyaḥ
Genitivegrāmaṇyāḥ grāmaṇyoḥ grāmaṇīnām
Locativegrāmaṇyām grāmaṇyoḥ grāmaṇīṣu

Compound grāmaṇi - grāmaṇī -

Adverb -grāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria