Declension table of ?grāmaṇibhogīna

Deva

NeuterSingularDualPlural
Nominativegrāmaṇibhogīnam grāmaṇibhogīne grāmaṇibhogīnāni
Vocativegrāmaṇibhogīna grāmaṇibhogīne grāmaṇibhogīnāni
Accusativegrāmaṇibhogīnam grāmaṇibhogīne grāmaṇibhogīnāni
Instrumentalgrāmaṇibhogīnena grāmaṇibhogīnābhyām grāmaṇibhogīnaiḥ
Dativegrāmaṇibhogīnāya grāmaṇibhogīnābhyām grāmaṇibhogīnebhyaḥ
Ablativegrāmaṇibhogīnāt grāmaṇibhogīnābhyām grāmaṇibhogīnebhyaḥ
Genitivegrāmaṇibhogīnasya grāmaṇibhogīnayoḥ grāmaṇibhogīnānām
Locativegrāmaṇibhogīne grāmaṇibhogīnayoḥ grāmaṇibhogīneṣu

Compound grāmaṇibhogīna -

Adverb -grāmaṇibhogīnam -grāmaṇibhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria