Declension table of ?grāmaṇi

Deva

NeuterSingularDualPlural
Nominativegrāmaṇi grāmaṇinī grāmaṇīni
Vocativegrāmaṇi grāmaṇinī grāmaṇīni
Accusativegrāmaṇi grāmaṇinī grāmaṇīni
Instrumentalgrāmaṇinā grāmaṇibhyām grāmaṇibhiḥ
Dativegrāmaṇine grāmaṇibhyām grāmaṇibhyaḥ
Ablativegrāmaṇinaḥ grāmaṇibhyām grāmaṇibhyaḥ
Genitivegrāmaṇinaḥ grāmaṇinoḥ grāmaṇīnām
Locativegrāmaṇini grāmaṇinoḥ grāmaṇiṣu

Compound grāmaṇi -

Adverb -grāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria