Declension table of ?grāmaṇa

Deva

NeuterSingularDualPlural
Nominativegrāmaṇam grāmaṇe grāmaṇāni
Vocativegrāmaṇa grāmaṇe grāmaṇāni
Accusativegrāmaṇam grāmaṇe grāmaṇāni
Instrumentalgrāmaṇena grāmaṇābhyām grāmaṇaiḥ
Dativegrāmaṇāya grāmaṇābhyām grāmaṇebhyaḥ
Ablativegrāmaṇāt grāmaṇābhyām grāmaṇebhyaḥ
Genitivegrāmaṇasya grāmaṇayoḥ grāmaṇānām
Locativegrāmaṇe grāmaṇayoḥ grāmaṇeṣu

Compound grāmaṇa -

Adverb -grāmaṇam -grāmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria