Declension table of ?grāhyatva

Deva

NeuterSingularDualPlural
Nominativegrāhyatvam grāhyatve grāhyatvāni
Vocativegrāhyatva grāhyatve grāhyatvāni
Accusativegrāhyatvam grāhyatve grāhyatvāni
Instrumentalgrāhyatvena grāhyatvābhyām grāhyatvaiḥ
Dativegrāhyatvāya grāhyatvābhyām grāhyatvebhyaḥ
Ablativegrāhyatvāt grāhyatvābhyām grāhyatvebhyaḥ
Genitivegrāhyatvasya grāhyatvayoḥ grāhyatvānām
Locativegrāhyatve grāhyatvayoḥ grāhyatveṣu

Compound grāhyatva -

Adverb -grāhyatvam -grāhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria