Declension table of ?grāhyarūpā

Deva

FeminineSingularDualPlural
Nominativegrāhyarūpā grāhyarūpe grāhyarūpāḥ
Vocativegrāhyarūpe grāhyarūpe grāhyarūpāḥ
Accusativegrāhyarūpām grāhyarūpe grāhyarūpāḥ
Instrumentalgrāhyarūpayā grāhyarūpābhyām grāhyarūpābhiḥ
Dativegrāhyarūpāyai grāhyarūpābhyām grāhyarūpābhyaḥ
Ablativegrāhyarūpāyāḥ grāhyarūpābhyām grāhyarūpābhyaḥ
Genitivegrāhyarūpāyāḥ grāhyarūpayoḥ grāhyarūpāṇām
Locativegrāhyarūpāyām grāhyarūpayoḥ grāhyarūpāsu

Adverb -grāhyarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria