Declension table of ?grāhyarūpa

Deva

MasculineSingularDualPlural
Nominativegrāhyarūpaḥ grāhyarūpau grāhyarūpāḥ
Vocativegrāhyarūpa grāhyarūpau grāhyarūpāḥ
Accusativegrāhyarūpam grāhyarūpau grāhyarūpān
Instrumentalgrāhyarūpeṇa grāhyarūpābhyām grāhyarūpaiḥ grāhyarūpebhiḥ
Dativegrāhyarūpāya grāhyarūpābhyām grāhyarūpebhyaḥ
Ablativegrāhyarūpāt grāhyarūpābhyām grāhyarūpebhyaḥ
Genitivegrāhyarūpasya grāhyarūpayoḥ grāhyarūpāṇām
Locativegrāhyarūpe grāhyarūpayoḥ grāhyarūpeṣu

Compound grāhyarūpa -

Adverb -grāhyarūpam -grāhyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria