Declension table of grāhya

Deva

NeuterSingularDualPlural
Nominativegrāhyam grāhye grāhyāṇi
Vocativegrāhya grāhye grāhyāṇi
Accusativegrāhyam grāhye grāhyāṇi
Instrumentalgrāhyeṇa grāhyābhyām grāhyaiḥ
Dativegrāhyāya grāhyābhyām grāhyebhyaḥ
Ablativegrāhyāt grāhyābhyām grāhyebhyaḥ
Genitivegrāhyasya grāhyayoḥ grāhyāṇām
Locativegrāhye grāhyayoḥ grāhyeṣu

Compound grāhya -

Adverb -grāhyam -grāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria