Declension table of grāhita

Deva

NeuterSingularDualPlural
Nominativegrāhitam grāhite grāhitāni
Vocativegrāhita grāhite grāhitāni
Accusativegrāhitam grāhite grāhitāni
Instrumentalgrāhitena grāhitābhyām grāhitaiḥ
Dativegrāhitāya grāhitābhyām grāhitebhyaḥ
Ablativegrāhitāt grāhitābhyām grāhitebhyaḥ
Genitivegrāhitasya grāhitayoḥ grāhitānām
Locativegrāhite grāhitayoḥ grāhiteṣu

Compound grāhita -

Adverb -grāhitam -grāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria