Declension table of grāhiphala

Deva

MasculineSingularDualPlural
Nominativegrāhiphalaḥ grāhiphalau grāhiphalāḥ
Vocativegrāhiphala grāhiphalau grāhiphalāḥ
Accusativegrāhiphalam grāhiphalau grāhiphalān
Instrumentalgrāhiphalena grāhiphalābhyām grāhiphalaiḥ grāhiphalebhiḥ
Dativegrāhiphalāya grāhiphalābhyām grāhiphalebhyaḥ
Ablativegrāhiphalāt grāhiphalābhyām grāhiphalebhyaḥ
Genitivegrāhiphalasya grāhiphalayoḥ grāhiphalānām
Locativegrāhiphale grāhiphalayoḥ grāhiphaleṣu

Compound grāhiphala -

Adverb -grāhiphalam -grāhiphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria