Declension table of ?grāhika

Deva

MasculineSingularDualPlural
Nominativegrāhikaḥ grāhikau grāhikāḥ
Vocativegrāhika grāhikau grāhikāḥ
Accusativegrāhikam grāhikau grāhikān
Instrumentalgrāhikeṇa grāhikābhyām grāhikaiḥ grāhikebhiḥ
Dativegrāhikāya grāhikābhyām grāhikebhyaḥ
Ablativegrāhikāt grāhikābhyām grāhikebhyaḥ
Genitivegrāhikasya grāhikayoḥ grāhikāṇām
Locativegrāhike grāhikayoḥ grāhikeṣu

Compound grāhika -

Adverb -grāhikam -grāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria