Declension table of ?grāhī

Deva

FeminineSingularDualPlural
Nominativegrāhī grāhyau grāhyaḥ
Vocativegrāhi grāhyau grāhyaḥ
Accusativegrāhīm grāhyau grāhīḥ
Instrumentalgrāhyā grāhībhyām grāhībhiḥ
Dativegrāhyai grāhībhyām grāhībhyaḥ
Ablativegrāhyāḥ grāhībhyām grāhībhyaḥ
Genitivegrāhyāḥ grāhyoḥ grāhīṇām
Locativegrāhyām grāhyoḥ grāhīṣu

Compound grāhi - grāhī -

Adverb -grāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria