Declension table of grāhi

Deva

FeminineSingularDualPlural
Nominativegrāhiḥ grāhī grāhayaḥ
Vocativegrāhe grāhī grāhayaḥ
Accusativegrāhim grāhī grāhīḥ
Instrumentalgrāhyā grāhibhyām grāhibhiḥ
Dativegrāhyai grāhaye grāhibhyām grāhibhyaḥ
Ablativegrāhyāḥ grāheḥ grāhibhyām grāhibhyaḥ
Genitivegrāhyāḥ grāheḥ grāhyoḥ grāhīṇām
Locativegrāhyām grāhau grāhyoḥ grāhiṣu

Compound grāhi -

Adverb -grāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria