Declension table of ?grāhayitavya

Deva

MasculineSingularDualPlural
Nominativegrāhayitavyaḥ grāhayitavyau grāhayitavyāḥ
Vocativegrāhayitavya grāhayitavyau grāhayitavyāḥ
Accusativegrāhayitavyam grāhayitavyau grāhayitavyān
Instrumentalgrāhayitavyena grāhayitavyābhyām grāhayitavyaiḥ grāhayitavyebhiḥ
Dativegrāhayitavyāya grāhayitavyābhyām grāhayitavyebhyaḥ
Ablativegrāhayitavyāt grāhayitavyābhyām grāhayitavyebhyaḥ
Genitivegrāhayitavyasya grāhayitavyayoḥ grāhayitavyānām
Locativegrāhayitavye grāhayitavyayoḥ grāhayitavyeṣu

Compound grāhayitavya -

Adverb -grāhayitavyam -grāhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria