Declension table of ?grāhavat

Deva

NeuterSingularDualPlural
Nominativegrāhavat grāhavantī grāhavatī grāhavanti
Vocativegrāhavat grāhavantī grāhavatī grāhavanti
Accusativegrāhavat grāhavantī grāhavatī grāhavanti
Instrumentalgrāhavatā grāhavadbhyām grāhavadbhiḥ
Dativegrāhavate grāhavadbhyām grāhavadbhyaḥ
Ablativegrāhavataḥ grāhavadbhyām grāhavadbhyaḥ
Genitivegrāhavataḥ grāhavatoḥ grāhavatām
Locativegrāhavati grāhavatoḥ grāhavatsu

Adverb -grāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria