Declension table of ?grāhakavihaṅga

Deva

MasculineSingularDualPlural
Nominativegrāhakavihaṅgaḥ grāhakavihaṅgau grāhakavihaṅgāḥ
Vocativegrāhakavihaṅga grāhakavihaṅgau grāhakavihaṅgāḥ
Accusativegrāhakavihaṅgam grāhakavihaṅgau grāhakavihaṅgān
Instrumentalgrāhakavihaṅgeṇa grāhakavihaṅgābhyām grāhakavihaṅgaiḥ grāhakavihaṅgebhiḥ
Dativegrāhakavihaṅgāya grāhakavihaṅgābhyām grāhakavihaṅgebhyaḥ
Ablativegrāhakavihaṅgāt grāhakavihaṅgābhyām grāhakavihaṅgebhyaḥ
Genitivegrāhakavihaṅgasya grāhakavihaṅgayoḥ grāhakavihaṅgāṇām
Locativegrāhakavihaṅge grāhakavihaṅgayoḥ grāhakavihaṅgeṣu

Compound grāhakavihaṅga -

Adverb -grāhakavihaṅgam -grāhakavihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria