Declension table of ?grāhakakṛkara

Deva

MasculineSingularDualPlural
Nominativegrāhakakṛkaraḥ grāhakakṛkarau grāhakakṛkarāḥ
Vocativegrāhakakṛkara grāhakakṛkarau grāhakakṛkarāḥ
Accusativegrāhakakṛkaram grāhakakṛkarau grāhakakṛkarān
Instrumentalgrāhakakṛkareṇa grāhakakṛkarābhyām grāhakakṛkaraiḥ grāhakakṛkarebhiḥ
Dativegrāhakakṛkarāya grāhakakṛkarābhyām grāhakakṛkarebhyaḥ
Ablativegrāhakakṛkarāt grāhakakṛkarābhyām grāhakakṛkarebhyaḥ
Genitivegrāhakakṛkarasya grāhakakṛkarayoḥ grāhakakṛkarāṇām
Locativegrāhakakṛkare grāhakakṛkarayoḥ grāhakakṛkareṣu

Compound grāhakakṛkara -

Adverb -grāhakakṛkaram -grāhakakṛkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria